Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

Bhairav Kavach Tabij also supports to resist enjoyable Power i.e., to acquire around any problem from the pathway of the activated spiritual Electrical more info power process.

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

Report this wiki page